Declension table of sarvottama

Deva

NeuterSingularDualPlural
Nominativesarvottamam sarvottame sarvottamāni
Vocativesarvottama sarvottame sarvottamāni
Accusativesarvottamam sarvottame sarvottamāni
Instrumentalsarvottamena sarvottamābhyām sarvottamaiḥ
Dativesarvottamāya sarvottamābhyām sarvottamebhyaḥ
Ablativesarvottamāt sarvottamābhyām sarvottamebhyaḥ
Genitivesarvottamasya sarvottamayoḥ sarvottamānām
Locativesarvottame sarvottamayoḥ sarvottameṣu

Compound sarvottama -

Adverb -sarvottamam -sarvottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria