Declension table of sarvaśūnyatvavādin

Deva

NeuterSingularDualPlural
Nominativesarvaśūnyatvavādi sarvaśūnyatvavādinī sarvaśūnyatvavādīni
Vocativesarvaśūnyatvavādin sarvaśūnyatvavādi sarvaśūnyatvavādinī sarvaśūnyatvavādīni
Accusativesarvaśūnyatvavādi sarvaśūnyatvavādinī sarvaśūnyatvavādīni
Instrumentalsarvaśūnyatvavādinā sarvaśūnyatvavādibhyām sarvaśūnyatvavādibhiḥ
Dativesarvaśūnyatvavādine sarvaśūnyatvavādibhyām sarvaśūnyatvavādibhyaḥ
Ablativesarvaśūnyatvavādinaḥ sarvaśūnyatvavādibhyām sarvaśūnyatvavādibhyaḥ
Genitivesarvaśūnyatvavādinaḥ sarvaśūnyatvavādinoḥ sarvaśūnyatvavādinām
Locativesarvaśūnyatvavādini sarvaśūnyatvavādinoḥ sarvaśūnyatvavādiṣu

Compound sarvaśūnyatvavādi -

Adverb -sarvaśūnyatvavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria