Declension table of ?sarvaśāstrapravetṛ

Deva

MasculineSingularDualPlural
Nominativesarvaśāstrapravetā sarvaśāstrapravetārau sarvaśāstrapravetāraḥ
Vocativesarvaśāstrapravetaḥ sarvaśāstrapravetārau sarvaśāstrapravetāraḥ
Accusativesarvaśāstrapravetāram sarvaśāstrapravetārau sarvaśāstrapravetṝn
Instrumentalsarvaśāstrapravetrā sarvaśāstrapravetṛbhyām sarvaśāstrapravetṛbhiḥ
Dativesarvaśāstrapravetre sarvaśāstrapravetṛbhyām sarvaśāstrapravetṛbhyaḥ
Ablativesarvaśāstrapravetuḥ sarvaśāstrapravetṛbhyām sarvaśāstrapravetṛbhyaḥ
Genitivesarvaśāstrapravetuḥ sarvaśāstrapravetroḥ sarvaśāstrapravetṝṇām
Locativesarvaśāstrapravetari sarvaśāstrapravetroḥ sarvaśāstrapravetṛṣu

Compound sarvaśāstrapravetṛ -

Adverb -sarvaśāstrapravetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria