सुबन्तावली ?सर्वशास्त्रप्रवेतृ

Roma

पुमान्एकद्विबहु
प्रथमासर्वशास्त्रप्रवेता सर्वशास्त्रप्रवेतारौ सर्वशास्त्रप्रवेतारः
सम्बोधनम्सर्वशास्त्रप्रवेतः सर्वशास्त्रप्रवेतारौ सर्वशास्त्रप्रवेतारः
द्वितीयासर्वशास्त्रप्रवेतारम् सर्वशास्त्रप्रवेतारौ सर्वशास्त्रप्रवेतॄन्
तृतीयासर्वशास्त्रप्रवेत्रा सर्वशास्त्रप्रवेतृभ्याम् सर्वशास्त्रप्रवेतृभिः
चतुर्थीसर्वशास्त्रप्रवेत्रे सर्वशास्त्रप्रवेतृभ्याम् सर्वशास्त्रप्रवेतृभ्यः
पञ्चमीसर्वशास्त्रप्रवेतुः सर्वशास्त्रप्रवेतृभ्याम् सर्वशास्त्रप्रवेतृभ्यः
षष्ठीसर्वशास्त्रप्रवेतुः सर्वशास्त्रप्रवेत्रोः सर्वशास्त्रप्रवेतॄणाम्
सप्तमीसर्वशास्त्रप्रवेतरि सर्वशास्त्रप्रवेत्रोः सर्वशास्त्रप्रवेतृषु

समास सर्वशास्त्रप्रवेतृ

अव्यय ॰सर्वशास्त्रप्रवेतृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria