सुबन्तावली ?सर्वविज्ञान

Roma

पुमान्एकद्विबहु
प्रथमासर्वविज्ञानः सर्वविज्ञानौ सर्वविज्ञानाः
सम्बोधनम्सर्वविज्ञान सर्वविज्ञानौ सर्वविज्ञानाः
द्वितीयासर्वविज्ञानम् सर्वविज्ञानौ सर्वविज्ञानान्
तृतीयासर्वविज्ञानेन सर्वविज्ञानाभ्याम् सर्वविज्ञानैः सर्वविज्ञानेभिः
चतुर्थीसर्वविज्ञानाय सर्वविज्ञानाभ्याम् सर्वविज्ञानेभ्यः
पञ्चमीसर्वविज्ञानात् सर्वविज्ञानाभ्याम् सर्वविज्ञानेभ्यः
षष्ठीसर्वविज्ञानस्य सर्वविज्ञानयोः सर्वविज्ञानानाम्
सप्तमीसर्वविज्ञाने सर्वविज्ञानयोः सर्वविज्ञानेषु

समास सर्वविज्ञान

अव्यय ॰सर्वविज्ञानम् ॰सर्वविज्ञानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria