Declension table of ?sarvavijñāna

Deva

MasculineSingularDualPlural
Nominativesarvavijñānaḥ sarvavijñānau sarvavijñānāḥ
Vocativesarvavijñāna sarvavijñānau sarvavijñānāḥ
Accusativesarvavijñānam sarvavijñānau sarvavijñānān
Instrumentalsarvavijñānena sarvavijñānābhyām sarvavijñānaiḥ sarvavijñānebhiḥ
Dativesarvavijñānāya sarvavijñānābhyām sarvavijñānebhyaḥ
Ablativesarvavijñānāt sarvavijñānābhyām sarvavijñānebhyaḥ
Genitivesarvavijñānasya sarvavijñānayoḥ sarvavijñānānām
Locativesarvavijñāne sarvavijñānayoḥ sarvavijñāneṣu

Compound sarvavijñāna -

Adverb -sarvavijñānam -sarvavijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria