Declension table of ?sarvavīrabhaṭṭāraka

Deva

MasculineSingularDualPlural
Nominativesarvavīrabhaṭṭārakaḥ sarvavīrabhaṭṭārakau sarvavīrabhaṭṭārakāḥ
Vocativesarvavīrabhaṭṭāraka sarvavīrabhaṭṭārakau sarvavīrabhaṭṭārakāḥ
Accusativesarvavīrabhaṭṭārakam sarvavīrabhaṭṭārakau sarvavīrabhaṭṭārakān
Instrumentalsarvavīrabhaṭṭārakeṇa sarvavīrabhaṭṭārakābhyām sarvavīrabhaṭṭārakaiḥ sarvavīrabhaṭṭārakebhiḥ
Dativesarvavīrabhaṭṭārakāya sarvavīrabhaṭṭārakābhyām sarvavīrabhaṭṭārakebhyaḥ
Ablativesarvavīrabhaṭṭārakāt sarvavīrabhaṭṭārakābhyām sarvavīrabhaṭṭārakebhyaḥ
Genitivesarvavīrabhaṭṭārakasya sarvavīrabhaṭṭārakayoḥ sarvavīrabhaṭṭārakāṇām
Locativesarvavīrabhaṭṭārake sarvavīrabhaṭṭārakayoḥ sarvavīrabhaṭṭārakeṣu

Compound sarvavīrabhaṭṭāraka -

Adverb -sarvavīrabhaṭṭārakam -sarvavīrabhaṭṭārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria