सुबन्तावली ?सर्ववीरभट्टारक

Roma

पुमान्एकद्विबहु
प्रथमासर्ववीरभट्टारकः सर्ववीरभट्टारकौ सर्ववीरभट्टारकाः
सम्बोधनम्सर्ववीरभट्टारक सर्ववीरभट्टारकौ सर्ववीरभट्टारकाः
द्वितीयासर्ववीरभट्टारकम् सर्ववीरभट्टारकौ सर्ववीरभट्टारकान्
तृतीयासर्ववीरभट्टारकेण सर्ववीरभट्टारकाभ्याम् सर्ववीरभट्टारकैः सर्ववीरभट्टारकेभिः
चतुर्थीसर्ववीरभट्टारकाय सर्ववीरभट्टारकाभ्याम् सर्ववीरभट्टारकेभ्यः
पञ्चमीसर्ववीरभट्टारकात् सर्ववीरभट्टारकाभ्याम् सर्ववीरभट्टारकेभ्यः
षष्ठीसर्ववीरभट्टारकस्य सर्ववीरभट्टारकयोः सर्ववीरभट्टारकाणाम्
सप्तमीसर्ववीरभट्टारके सर्ववीरभट्टारकयोः सर्ववीरभट्टारकेषु

समास सर्ववीरभट्टारक

अव्यय ॰सर्ववीरभट्टारकम् ॰सर्ववीरभट्टारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria