Declension table of ?sarvavidyāviśāradā

Deva

FeminineSingularDualPlural
Nominativesarvavidyāviśāradā sarvavidyāviśārade sarvavidyāviśāradāḥ
Vocativesarvavidyāviśārade sarvavidyāviśārade sarvavidyāviśāradāḥ
Accusativesarvavidyāviśāradām sarvavidyāviśārade sarvavidyāviśāradāḥ
Instrumentalsarvavidyāviśāradayā sarvavidyāviśāradābhyām sarvavidyāviśāradābhiḥ
Dativesarvavidyāviśāradāyai sarvavidyāviśāradābhyām sarvavidyāviśāradābhyaḥ
Ablativesarvavidyāviśāradāyāḥ sarvavidyāviśāradābhyām sarvavidyāviśāradābhyaḥ
Genitivesarvavidyāviśāradāyāḥ sarvavidyāviśāradayoḥ sarvavidyāviśāradānām
Locativesarvavidyāviśāradāyām sarvavidyāviśāradayoḥ sarvavidyāviśāradāsu

Adverb -sarvavidyāviśāradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria