सुबन्तावली ?सर्वविद्याविशारदा

Roma

स्त्रीएकद्विबहु
प्रथमासर्वविद्याविशारदा सर्वविद्याविशारदे सर्वविद्याविशारदाः
सम्बोधनम्सर्वविद्याविशारदे सर्वविद्याविशारदे सर्वविद्याविशारदाः
द्वितीयासर्वविद्याविशारदाम् सर्वविद्याविशारदे सर्वविद्याविशारदाः
तृतीयासर्वविद्याविशारदया सर्वविद्याविशारदाभ्याम् सर्वविद्याविशारदाभिः
चतुर्थीसर्वविद्याविशारदायै सर्वविद्याविशारदाभ्याम् सर्वविद्याविशारदाभ्यः
पञ्चमीसर्वविद्याविशारदायाः सर्वविद्याविशारदाभ्याम् सर्वविद्याविशारदाभ्यः
षष्ठीसर्वविद्याविशारदायाः सर्वविद्याविशारदयोः सर्वविद्याविशारदानाम्
सप्तमीसर्वविद्याविशारदायाम् सर्वविद्याविशारदयोः सर्वविद्याविशारदासु

अव्यय ॰सर्वविद्याविशारदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria