Declension table of sarvavidyāviśārada

Deva

NeuterSingularDualPlural
Nominativesarvavidyāviśāradam sarvavidyāviśārade sarvavidyāviśāradāni
Vocativesarvavidyāviśārada sarvavidyāviśārade sarvavidyāviśāradāni
Accusativesarvavidyāviśāradam sarvavidyāviśārade sarvavidyāviśāradāni
Instrumentalsarvavidyāviśāradena sarvavidyāviśāradābhyām sarvavidyāviśāradaiḥ
Dativesarvavidyāviśāradāya sarvavidyāviśāradābhyām sarvavidyāviśāradebhyaḥ
Ablativesarvavidyāviśāradāt sarvavidyāviśāradābhyām sarvavidyāviśāradebhyaḥ
Genitivesarvavidyāviśāradasya sarvavidyāviśāradayoḥ sarvavidyāviśāradānām
Locativesarvavidyāviśārade sarvavidyāviśāradayoḥ sarvavidyāviśāradeṣu

Compound sarvavidyāviśārada -

Adverb -sarvavidyāviśāradam -sarvavidyāviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria