Declension table of sarvavidyāviśārada

Deva

MasculineSingularDualPlural
Nominativesarvavidyāviśāradaḥ sarvavidyāviśāradau sarvavidyāviśāradāḥ
Vocativesarvavidyāviśārada sarvavidyāviśāradau sarvavidyāviśāradāḥ
Accusativesarvavidyāviśāradam sarvavidyāviśāradau sarvavidyāviśāradān
Instrumentalsarvavidyāviśāradena sarvavidyāviśāradābhyām sarvavidyāviśāradaiḥ sarvavidyāviśāradebhiḥ
Dativesarvavidyāviśāradāya sarvavidyāviśāradābhyām sarvavidyāviśāradebhyaḥ
Ablativesarvavidyāviśāradāt sarvavidyāviśāradābhyām sarvavidyāviśāradebhyaḥ
Genitivesarvavidyāviśāradasya sarvavidyāviśāradayoḥ sarvavidyāviśāradānām
Locativesarvavidyāviśārade sarvavidyāviśāradayoḥ sarvavidyāviśāradeṣu

Compound sarvavidyāviśārada -

Adverb -sarvavidyāviśāradam -sarvavidyāviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria