Declension table of sarvavidya

Deva

MasculineSingularDualPlural
Nominativesarvavidyaḥ sarvavidyau sarvavidyāḥ
Vocativesarvavidya sarvavidyau sarvavidyāḥ
Accusativesarvavidyam sarvavidyau sarvavidyān
Instrumentalsarvavidyena sarvavidyābhyām sarvavidyaiḥ sarvavidyebhiḥ
Dativesarvavidyāya sarvavidyābhyām sarvavidyebhyaḥ
Ablativesarvavidyāt sarvavidyābhyām sarvavidyebhyaḥ
Genitivesarvavidyasya sarvavidyayoḥ sarvavidyānām
Locativesarvavidye sarvavidyayoḥ sarvavidyeṣu

Compound sarvavidya -

Adverb -sarvavidyam -sarvavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria