Declension table of sarvauṣadhi

Deva

MasculineSingularDualPlural
Nominativesarvauṣadhiḥ sarvauṣadhī sarvauṣadhayaḥ
Vocativesarvauṣadhe sarvauṣadhī sarvauṣadhayaḥ
Accusativesarvauṣadhim sarvauṣadhī sarvauṣadhīn
Instrumentalsarvauṣadhinā sarvauṣadhibhyām sarvauṣadhibhiḥ
Dativesarvauṣadhaye sarvauṣadhibhyām sarvauṣadhibhyaḥ
Ablativesarvauṣadheḥ sarvauṣadhibhyām sarvauṣadhibhyaḥ
Genitivesarvauṣadheḥ sarvauṣadhyoḥ sarvauṣadhīnām
Locativesarvauṣadhau sarvauṣadhyoḥ sarvauṣadhiṣu

Compound sarvauṣadhi -

Adverb -sarvauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria