Declension table of sarvauṣadha

Deva

NeuterSingularDualPlural
Nominativesarvauṣadham sarvauṣadhe sarvauṣadhāni
Vocativesarvauṣadha sarvauṣadhe sarvauṣadhāni
Accusativesarvauṣadham sarvauṣadhe sarvauṣadhāni
Instrumentalsarvauṣadhena sarvauṣadhābhyām sarvauṣadhaiḥ
Dativesarvauṣadhāya sarvauṣadhābhyām sarvauṣadhebhyaḥ
Ablativesarvauṣadhāt sarvauṣadhābhyām sarvauṣadhebhyaḥ
Genitivesarvauṣadhasya sarvauṣadhayoḥ sarvauṣadhānām
Locativesarvauṣadhe sarvauṣadhayoḥ sarvauṣadheṣu

Compound sarvauṣadha -

Adverb -sarvauṣadham -sarvauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria