Declension table of sarvatragāmin

Deva

NeuterSingularDualPlural
Nominativesarvatragāmi sarvatragāmiṇī sarvatragāmīṇi
Vocativesarvatragāmin sarvatragāmi sarvatragāmiṇī sarvatragāmīṇi
Accusativesarvatragāmi sarvatragāmiṇī sarvatragāmīṇi
Instrumentalsarvatragāmiṇā sarvatragāmibhyām sarvatragāmibhiḥ
Dativesarvatragāmiṇe sarvatragāmibhyām sarvatragāmibhyaḥ
Ablativesarvatragāmiṇaḥ sarvatragāmibhyām sarvatragāmibhyaḥ
Genitivesarvatragāmiṇaḥ sarvatragāmiṇoḥ sarvatragāmiṇām
Locativesarvatragāmiṇi sarvatragāmiṇoḥ sarvatragāmiṣu

Compound sarvatragāmi -

Adverb -sarvatragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria