Declension table of sarvatomukha

Deva

NeuterSingularDualPlural
Nominativesarvatomukham sarvatomukhe sarvatomukhāni
Vocativesarvatomukha sarvatomukhe sarvatomukhāni
Accusativesarvatomukham sarvatomukhe sarvatomukhāni
Instrumentalsarvatomukhena sarvatomukhābhyām sarvatomukhaiḥ
Dativesarvatomukhāya sarvatomukhābhyām sarvatomukhebhyaḥ
Ablativesarvatomukhāt sarvatomukhābhyām sarvatomukhebhyaḥ
Genitivesarvatomukhasya sarvatomukhayoḥ sarvatomukhānām
Locativesarvatomukhe sarvatomukhayoḥ sarvatomukheṣu

Compound sarvatomukha -

Adverb -sarvatomukham -sarvatomukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria