Declension table of ?sarvatīrthamaya

Deva

NeuterSingularDualPlural
Nominativesarvatīrthamayam sarvatīrthamaye sarvatīrthamayāni
Vocativesarvatīrthamaya sarvatīrthamaye sarvatīrthamayāni
Accusativesarvatīrthamayam sarvatīrthamaye sarvatīrthamayāni
Instrumentalsarvatīrthamayena sarvatīrthamayābhyām sarvatīrthamayaiḥ
Dativesarvatīrthamayāya sarvatīrthamayābhyām sarvatīrthamayebhyaḥ
Ablativesarvatīrthamayāt sarvatīrthamayābhyām sarvatīrthamayebhyaḥ
Genitivesarvatīrthamayasya sarvatīrthamayayoḥ sarvatīrthamayānām
Locativesarvatīrthamaye sarvatīrthamayayoḥ sarvatīrthamayeṣu

Compound sarvatīrthamaya -

Adverb -sarvatīrthamayam -sarvatīrthamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria