सुबन्तावली ?सर्वतीर्थमय

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वतीर्थमयम् सर्वतीर्थमये सर्वतीर्थमयानि
सम्बोधनम्सर्वतीर्थमय सर्वतीर्थमये सर्वतीर्थमयानि
द्वितीयासर्वतीर्थमयम् सर्वतीर्थमये सर्वतीर्थमयानि
तृतीयासर्वतीर्थमयेन सर्वतीर्थमयाभ्याम् सर्वतीर्थमयैः
चतुर्थीसर्वतीर्थमयाय सर्वतीर्थमयाभ्याम् सर्वतीर्थमयेभ्यः
पञ्चमीसर्वतीर्थमयात् सर्वतीर्थमयाभ्याम् सर्वतीर्थमयेभ्यः
षष्ठीसर्वतीर्थमयस्य सर्वतीर्थमययोः सर्वतीर्थमयानाम्
सप्तमीसर्वतीर्थमये सर्वतीर्थमययोः सर्वतीर्थमयेषु

समास सर्वतीर्थमय

अव्यय ॰सर्वतीर्थमयम् ॰सर्वतीर्थमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria