सुबन्तावली ?सर्वतथागतवज्राभिषेकज्ञानमुद्रा

Roma

स्त्रीएकद्विबहु
प्रथमासर्वतथागतवज्राभिषेकज्ञानमुद्रा सर्वतथागतवज्राभिषेकज्ञानमुद्रे सर्वतथागतवज्राभिषेकज्ञानमुद्राः
सम्बोधनम्सर्वतथागतवज्राभिषेकज्ञानमुद्रे सर्वतथागतवज्राभिषेकज्ञानमुद्रे सर्वतथागतवज्राभिषेकज्ञानमुद्राः
द्वितीयासर्वतथागतवज्राभिषेकज्ञानमुद्राम् सर्वतथागतवज्राभिषेकज्ञानमुद्रे सर्वतथागतवज्राभिषेकज्ञानमुद्राः
तृतीयासर्वतथागतवज्राभिषेकज्ञानमुद्रया सर्वतथागतवज्राभिषेकज्ञानमुद्राभ्याम् सर्वतथागतवज्राभिषेकज्ञानमुद्राभिः
चतुर्थीसर्वतथागतवज्राभिषेकज्ञानमुद्रायै सर्वतथागतवज्राभिषेकज्ञानमुद्राभ्याम् सर्वतथागतवज्राभिषेकज्ञानमुद्राभ्यः
पञ्चमीसर्वतथागतवज्राभिषेकज्ञानमुद्रायाः सर्वतथागतवज्राभिषेकज्ञानमुद्राभ्याम् सर्वतथागतवज्राभिषेकज्ञानमुद्राभ्यः
षष्ठीसर्वतथागतवज्राभिषेकज्ञानमुद्रायाः सर्वतथागतवज्राभिषेकज्ञानमुद्रयोः सर्वतथागतवज्राभिषेकज्ञानमुद्राणाम्
सप्तमीसर्वतथागतवज्राभिषेकज्ञानमुद्रायाम् सर्वतथागतवज्राभिषेकज्ञानमुद्रयोः सर्वतथागतवज्राभिषेकज्ञानमुद्रासु

अव्यय ॰सर्वतथागतवज्राभिषेकज्ञानमुद्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria