Declension table of ?sarvatathāgatavajrābhiṣekajñānamudrā

Deva

FeminineSingularDualPlural
Nominativesarvatathāgatavajrābhiṣekajñānamudrā sarvatathāgatavajrābhiṣekajñānamudre sarvatathāgatavajrābhiṣekajñānamudrāḥ
Vocativesarvatathāgatavajrābhiṣekajñānamudre sarvatathāgatavajrābhiṣekajñānamudre sarvatathāgatavajrābhiṣekajñānamudrāḥ
Accusativesarvatathāgatavajrābhiṣekajñānamudrām sarvatathāgatavajrābhiṣekajñānamudre sarvatathāgatavajrābhiṣekajñānamudrāḥ
Instrumentalsarvatathāgatavajrābhiṣekajñānamudrayā sarvatathāgatavajrābhiṣekajñānamudrābhyām sarvatathāgatavajrābhiṣekajñānamudrābhiḥ
Dativesarvatathāgatavajrābhiṣekajñānamudrāyai sarvatathāgatavajrābhiṣekajñānamudrābhyām sarvatathāgatavajrābhiṣekajñānamudrābhyaḥ
Ablativesarvatathāgatavajrābhiṣekajñānamudrāyāḥ sarvatathāgatavajrābhiṣekajñānamudrābhyām sarvatathāgatavajrābhiṣekajñānamudrābhyaḥ
Genitivesarvatathāgatavajrābhiṣekajñānamudrāyāḥ sarvatathāgatavajrābhiṣekajñānamudrayoḥ sarvatathāgatavajrābhiṣekajñānamudrāṇām
Locativesarvatathāgatavajrābhiṣekajñānamudrāyām sarvatathāgatavajrābhiṣekajñānamudrayoḥ sarvatathāgatavajrābhiṣekajñānamudrāsu

Adverb -sarvatathāgatavajrābhiṣekajñānamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria