Declension table of ?sarvatathāgatasuratasukhā

Deva

FeminineSingularDualPlural
Nominativesarvatathāgatasuratasukhā sarvatathāgatasuratasukhe sarvatathāgatasuratasukhāḥ
Vocativesarvatathāgatasuratasukhe sarvatathāgatasuratasukhe sarvatathāgatasuratasukhāḥ
Accusativesarvatathāgatasuratasukhām sarvatathāgatasuratasukhe sarvatathāgatasuratasukhāḥ
Instrumentalsarvatathāgatasuratasukhayā sarvatathāgatasuratasukhābhyām sarvatathāgatasuratasukhābhiḥ
Dativesarvatathāgatasuratasukhāyai sarvatathāgatasuratasukhābhyām sarvatathāgatasuratasukhābhyaḥ
Ablativesarvatathāgatasuratasukhāyāḥ sarvatathāgatasuratasukhābhyām sarvatathāgatasuratasukhābhyaḥ
Genitivesarvatathāgatasuratasukhāyāḥ sarvatathāgatasuratasukhayoḥ sarvatathāgatasuratasukhānām
Locativesarvatathāgatasuratasukhāyām sarvatathāgatasuratasukhayoḥ sarvatathāgatasuratasukhāsu

Adverb -sarvatathāgatasuratasukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria