सुबन्तावली ?सर्वतथागतसुरतसुखा

Roma

स्त्रीएकद्विबहु
प्रथमासर्वतथागतसुरतसुखा सर्वतथागतसुरतसुखे सर्वतथागतसुरतसुखाः
सम्बोधनम्सर्वतथागतसुरतसुखे सर्वतथागतसुरतसुखे सर्वतथागतसुरतसुखाः
द्वितीयासर्वतथागतसुरतसुखाम् सर्वतथागतसुरतसुखे सर्वतथागतसुरतसुखाः
तृतीयासर्वतथागतसुरतसुखया सर्वतथागतसुरतसुखाभ्याम् सर्वतथागतसुरतसुखाभिः
चतुर्थीसर्वतथागतसुरतसुखायै सर्वतथागतसुरतसुखाभ्याम् सर्वतथागतसुरतसुखाभ्यः
पञ्चमीसर्वतथागतसुरतसुखायाः सर्वतथागतसुरतसुखाभ्याम् सर्वतथागतसुरतसुखाभ्यः
षष्ठीसर्वतथागतसुरतसुखायाः सर्वतथागतसुरतसुखयोः सर्वतथागतसुरतसुखानाम्
सप्तमीसर्वतथागतसुरतसुखायाम् सर्वतथागतसुरतसुखयोः सर्वतथागतसुरतसुखासु

अव्यय ॰सर्वतथागतसुरतसुखम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria