Declension table of sarvatanū

Deva

FeminineSingularDualPlural
Nominativesarvatanūḥ sarvatanvau sarvatanvaḥ
Vocativesarvatanu sarvatanvau sarvatanvaḥ
Accusativesarvatanūm sarvatanvau sarvatanūḥ
Instrumentalsarvatanvā sarvatanūbhyām sarvatanūbhiḥ
Dativesarvatanvai sarvatanūbhyām sarvatanūbhyaḥ
Ablativesarvatanvāḥ sarvatanūbhyām sarvatanūbhyaḥ
Genitivesarvatanvāḥ sarvatanvoḥ sarvatanūnām
Locativesarvatanvām sarvatanvoḥ sarvatanūṣu

Compound sarvatanu - sarvatanū -

Adverb -sarvatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria