Declension table of sarvatantrasvatantra

Deva

MasculineSingularDualPlural
Nominativesarvatantrasvatantraḥ sarvatantrasvatantrau sarvatantrasvatantrāḥ
Vocativesarvatantrasvatantra sarvatantrasvatantrau sarvatantrasvatantrāḥ
Accusativesarvatantrasvatantram sarvatantrasvatantrau sarvatantrasvatantrān
Instrumentalsarvatantrasvatantreṇa sarvatantrasvatantrābhyām sarvatantrasvatantraiḥ sarvatantrasvatantrebhiḥ
Dativesarvatantrasvatantrāya sarvatantrasvatantrābhyām sarvatantrasvatantrebhyaḥ
Ablativesarvatantrasvatantrāt sarvatantrasvatantrābhyām sarvatantrasvatantrebhyaḥ
Genitivesarvatantrasvatantrasya sarvatantrasvatantrayoḥ sarvatantrasvatantrāṇām
Locativesarvatantrasvatantre sarvatantrasvatantrayoḥ sarvatantrasvatantreṣu

Compound sarvatantrasvatantra -

Adverb -sarvatantrasvatantram -sarvatantrasvatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria