Declension table of ?sarvasaguṇa

Deva

NeuterSingularDualPlural
Nominativesarvasaguṇam sarvasaguṇe sarvasaguṇāni
Vocativesarvasaguṇa sarvasaguṇe sarvasaguṇāni
Accusativesarvasaguṇam sarvasaguṇe sarvasaguṇāni
Instrumentalsarvasaguṇena sarvasaguṇābhyām sarvasaguṇaiḥ
Dativesarvasaguṇāya sarvasaguṇābhyām sarvasaguṇebhyaḥ
Ablativesarvasaguṇāt sarvasaguṇābhyām sarvasaguṇebhyaḥ
Genitivesarvasaguṇasya sarvasaguṇayoḥ sarvasaguṇānām
Locativesarvasaguṇe sarvasaguṇayoḥ sarvasaguṇeṣu

Compound sarvasaguṇa -

Adverb -sarvasaguṇam -sarvasaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria