सुबन्तावली ?सर्वसगुण

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वसगुणम् सर्वसगुणे सर्वसगुणानि
सम्बोधनम्सर्वसगुण सर्वसगुणे सर्वसगुणानि
द्वितीयासर्वसगुणम् सर्वसगुणे सर्वसगुणानि
तृतीयासर्वसगुणेन सर्वसगुणाभ्याम् सर्वसगुणैः
चतुर्थीसर्वसगुणाय सर्वसगुणाभ्याम् सर्वसगुणेभ्यः
पञ्चमीसर्वसगुणात् सर्वसगुणाभ्याम् सर्वसगुणेभ्यः
षष्ठीसर्वसगुणस्य सर्वसगुणयोः सर्वसगुणानाम्
सप्तमीसर्वसगुणे सर्वसगुणयोः सर्वसगुणेषु

समास सर्वसगुण

अव्यय ॰सर्वसगुणम् ॰सर्वसगुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria