Declension table of sarvasammataśīkṣā

Deva

FeminineSingularDualPlural
Nominativesarvasammataśīkṣā sarvasammataśīkṣe sarvasammataśīkṣāḥ
Vocativesarvasammataśīkṣe sarvasammataśīkṣe sarvasammataśīkṣāḥ
Accusativesarvasammataśīkṣām sarvasammataśīkṣe sarvasammataśīkṣāḥ
Instrumentalsarvasammataśīkṣayā sarvasammataśīkṣābhyām sarvasammataśīkṣābhiḥ
Dativesarvasammataśīkṣāyai sarvasammataśīkṣābhyām sarvasammataśīkṣābhyaḥ
Ablativesarvasammataśīkṣāyāḥ sarvasammataśīkṣābhyām sarvasammataśīkṣābhyaḥ
Genitivesarvasammataśīkṣāyāḥ sarvasammataśīkṣayoḥ sarvasammataśīkṣāṇām
Locativesarvasammataśīkṣāyām sarvasammataśīkṣayoḥ sarvasammataśīkṣāsu

Adverb -sarvasammataśīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria