Declension table of sarvarūpa

Deva

NeuterSingularDualPlural
Nominativesarvarūpam sarvarūpe sarvarūpāṇi
Vocativesarvarūpa sarvarūpe sarvarūpāṇi
Accusativesarvarūpam sarvarūpe sarvarūpāṇi
Instrumentalsarvarūpeṇa sarvarūpābhyām sarvarūpaiḥ
Dativesarvarūpāya sarvarūpābhyām sarvarūpebhyaḥ
Ablativesarvarūpāt sarvarūpābhyām sarvarūpebhyaḥ
Genitivesarvarūpasya sarvarūpayoḥ sarvarūpāṇām
Locativesarvarūpe sarvarūpayoḥ sarvarūpeṣu

Compound sarvarūpa -

Adverb -sarvarūpam -sarvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria