Declension table of sarvarūpa

Deva

MasculineSingularDualPlural
Nominativesarvarūpaḥ sarvarūpau sarvarūpāḥ
Vocativesarvarūpa sarvarūpau sarvarūpāḥ
Accusativesarvarūpam sarvarūpau sarvarūpān
Instrumentalsarvarūpeṇa sarvarūpābhyām sarvarūpaiḥ sarvarūpebhiḥ
Dativesarvarūpāya sarvarūpābhyām sarvarūpebhyaḥ
Ablativesarvarūpāt sarvarūpābhyām sarvarūpebhyaḥ
Genitivesarvarūpasya sarvarūpayoḥ sarvarūpāṇām
Locativesarvarūpe sarvarūpayoḥ sarvarūpeṣu

Compound sarvarūpa -

Adverb -sarvarūpam -sarvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria