Declension table of ?sarvaratnasamanvita

Deva

MasculineSingularDualPlural
Nominativesarvaratnasamanvitaḥ sarvaratnasamanvitau sarvaratnasamanvitāḥ
Vocativesarvaratnasamanvita sarvaratnasamanvitau sarvaratnasamanvitāḥ
Accusativesarvaratnasamanvitam sarvaratnasamanvitau sarvaratnasamanvitān
Instrumentalsarvaratnasamanvitena sarvaratnasamanvitābhyām sarvaratnasamanvitaiḥ sarvaratnasamanvitebhiḥ
Dativesarvaratnasamanvitāya sarvaratnasamanvitābhyām sarvaratnasamanvitebhyaḥ
Ablativesarvaratnasamanvitāt sarvaratnasamanvitābhyām sarvaratnasamanvitebhyaḥ
Genitivesarvaratnasamanvitasya sarvaratnasamanvitayoḥ sarvaratnasamanvitānām
Locativesarvaratnasamanvite sarvaratnasamanvitayoḥ sarvaratnasamanviteṣu

Compound sarvaratnasamanvita -

Adverb -sarvaratnasamanvitam -sarvaratnasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria