सुबन्तावली ?सर्वरत्नसमन्वित

Roma

पुमान्एकद्विबहु
प्रथमासर्वरत्नसमन्वितः सर्वरत्नसमन्वितौ सर्वरत्नसमन्विताः
सम्बोधनम्सर्वरत्नसमन्वित सर्वरत्नसमन्वितौ सर्वरत्नसमन्विताः
द्वितीयासर्वरत्नसमन्वितम् सर्वरत्नसमन्वितौ सर्वरत्नसमन्वितान्
तृतीयासर्वरत्नसमन्वितेन सर्वरत्नसमन्विताभ्याम् सर्वरत्नसमन्वितैः सर्वरत्नसमन्वितेभिः
चतुर्थीसर्वरत्नसमन्विताय सर्वरत्नसमन्विताभ्याम् सर्वरत्नसमन्वितेभ्यः
पञ्चमीसर्वरत्नसमन्वितात् सर्वरत्नसमन्विताभ्याम् सर्वरत्नसमन्वितेभ्यः
षष्ठीसर्वरत्नसमन्वितस्य सर्वरत्नसमन्वितयोः सर्वरत्नसमन्वितानाम्
सप्तमीसर्वरत्नसमन्विते सर्वरत्नसमन्वितयोः सर्वरत्नसमन्वितेषु

समास सर्वरत्नसमन्वित

अव्यय ॰सर्वरत्नसमन्वितम् ॰सर्वरत्नसमन्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria