Declension table of sarvaprasaṅga

Deva

MasculineSingularDualPlural
Nominativesarvaprasaṅgaḥ sarvaprasaṅgau sarvaprasaṅgāḥ
Vocativesarvaprasaṅga sarvaprasaṅgau sarvaprasaṅgāḥ
Accusativesarvaprasaṅgam sarvaprasaṅgau sarvaprasaṅgān
Instrumentalsarvaprasaṅgena sarvaprasaṅgābhyām sarvaprasaṅgaiḥ sarvaprasaṅgebhiḥ
Dativesarvaprasaṅgāya sarvaprasaṅgābhyām sarvaprasaṅgebhyaḥ
Ablativesarvaprasaṅgāt sarvaprasaṅgābhyām sarvaprasaṅgebhyaḥ
Genitivesarvaprasaṅgasya sarvaprasaṅgayoḥ sarvaprasaṅgānām
Locativesarvaprasaṅge sarvaprasaṅgayoḥ sarvaprasaṅgeṣu

Compound sarvaprasaṅga -

Adverb -sarvaprasaṅgam -sarvaprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria