सुबन्तावली ?सर्वप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वप्रायश्चित्तम् सर्वप्रायश्चित्ते सर्वप्रायश्चित्तानि
सम्बोधनम्सर्वप्रायश्चित्त सर्वप्रायश्चित्ते सर्वप्रायश्चित्तानि
द्वितीयासर्वप्रायश्चित्तम् सर्वप्रायश्चित्ते सर्वप्रायश्चित्तानि
तृतीयासर्वप्रायश्चित्तेन सर्वप्रायश्चित्ताभ्याम् सर्वप्रायश्चित्तैः
चतुर्थीसर्वप्रायश्चित्ताय सर्वप्रायश्चित्ताभ्याम् सर्वप्रायश्चित्तेभ्यः
पञ्चमीसर्वप्रायश्चित्तात् सर्वप्रायश्चित्ताभ्याम् सर्वप्रायश्चित्तेभ्यः
षष्ठीसर्वप्रायश्चित्तस्य सर्वप्रायश्चित्तयोः सर्वप्रायश्चित्तानाम्
सप्तमीसर्वप्रायश्चित्ते सर्वप्रायश्चित्तयोः सर्वप्रायश्चित्तेषु

समास सर्वप्रायश्चित्त

अव्यय ॰सर्वप्रायश्चित्तम् ॰सर्वप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria