Declension table of ?sarvaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativesarvaprāyaścittam sarvaprāyaścitte sarvaprāyaścittāni
Vocativesarvaprāyaścitta sarvaprāyaścitte sarvaprāyaścittāni
Accusativesarvaprāyaścittam sarvaprāyaścitte sarvaprāyaścittāni
Instrumentalsarvaprāyaścittena sarvaprāyaścittābhyām sarvaprāyaścittaiḥ
Dativesarvaprāyaścittāya sarvaprāyaścittābhyām sarvaprāyaścittebhyaḥ
Ablativesarvaprāyaścittāt sarvaprāyaścittābhyām sarvaprāyaścittebhyaḥ
Genitivesarvaprāyaścittasya sarvaprāyaścittayoḥ sarvaprāyaścittānām
Locativesarvaprāyaścitte sarvaprāyaścittayoḥ sarvaprāyaścitteṣu

Compound sarvaprāyaścitta -

Adverb -sarvaprāyaścittam -sarvaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria