Declension table of sarvamūla

Deva

MasculineSingularDualPlural
Nominativesarvamūlaḥ sarvamūlau sarvamūlāḥ
Vocativesarvamūla sarvamūlau sarvamūlāḥ
Accusativesarvamūlam sarvamūlau sarvamūlān
Instrumentalsarvamūlena sarvamūlābhyām sarvamūlaiḥ sarvamūlebhiḥ
Dativesarvamūlāya sarvamūlābhyām sarvamūlebhyaḥ
Ablativesarvamūlāt sarvamūlābhyām sarvamūlebhyaḥ
Genitivesarvamūlasya sarvamūlayoḥ sarvamūlānām
Locativesarvamūle sarvamūlayoḥ sarvamūleṣu

Compound sarvamūla -

Adverb -sarvamūlam -sarvamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria