Declension table of sarvamatasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesarvamatasaṅgrahaḥ sarvamatasaṅgrahau sarvamatasaṅgrahāḥ
Vocativesarvamatasaṅgraha sarvamatasaṅgrahau sarvamatasaṅgrahāḥ
Accusativesarvamatasaṅgraham sarvamatasaṅgrahau sarvamatasaṅgrahān
Instrumentalsarvamatasaṅgraheṇa sarvamatasaṅgrahābhyām sarvamatasaṅgrahaiḥ sarvamatasaṅgrahebhiḥ
Dativesarvamatasaṅgrahāya sarvamatasaṅgrahābhyām sarvamatasaṅgrahebhyaḥ
Ablativesarvamatasaṅgrahāt sarvamatasaṅgrahābhyām sarvamatasaṅgrahebhyaḥ
Genitivesarvamatasaṅgrahasya sarvamatasaṅgrahayoḥ sarvamatasaṅgrahāṇām
Locativesarvamatasaṅgrahe sarvamatasaṅgrahayoḥ sarvamatasaṅgraheṣu

Compound sarvamatasaṅgraha -

Adverb -sarvamatasaṅgraham -sarvamatasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria