Declension table of sarvamaṅgalā

Deva

FeminineSingularDualPlural
Nominativesarvamaṅgalā sarvamaṅgale sarvamaṅgalāḥ
Vocativesarvamaṅgale sarvamaṅgale sarvamaṅgalāḥ
Accusativesarvamaṅgalām sarvamaṅgale sarvamaṅgalāḥ
Instrumentalsarvamaṅgalayā sarvamaṅgalābhyām sarvamaṅgalābhiḥ
Dativesarvamaṅgalāyai sarvamaṅgalābhyām sarvamaṅgalābhyaḥ
Ablativesarvamaṅgalāyāḥ sarvamaṅgalābhyām sarvamaṅgalābhyaḥ
Genitivesarvamaṅgalāyāḥ sarvamaṅgalayoḥ sarvamaṅgalānām
Locativesarvamaṅgalāyām sarvamaṅgalayoḥ sarvamaṅgalāsu

Adverb -sarvamaṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria