सुबन्तावली ?सर्वमागधक

Roma

पुमान्एकद्विबहु
प्रथमासर्वमागधकः सर्वमागधकौ सर्वमागधकाः
सम्बोधनम्सर्वमागधक सर्वमागधकौ सर्वमागधकाः
द्वितीयासर्वमागधकम् सर्वमागधकौ सर्वमागधकान्
तृतीयासर्वमागधकेन सर्वमागधकाभ्याम् सर्वमागधकैः सर्वमागधकेभिः
चतुर्थीसर्वमागधकाय सर्वमागधकाभ्याम् सर्वमागधकेभ्यः
पञ्चमीसर्वमागधकात् सर्वमागधकाभ्याम् सर्वमागधकेभ्यः
षष्ठीसर्वमागधकस्य सर्वमागधकयोः सर्वमागधकानाम्
सप्तमीसर्वमागधके सर्वमागधकयोः सर्वमागधकेषु

समास सर्वमागधक

अव्यय ॰सर्वमागधकम् ॰सर्वमागधकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria