Declension table of ?sarvamāgadhaka

Deva

MasculineSingularDualPlural
Nominativesarvamāgadhakaḥ sarvamāgadhakau sarvamāgadhakāḥ
Vocativesarvamāgadhaka sarvamāgadhakau sarvamāgadhakāḥ
Accusativesarvamāgadhakam sarvamāgadhakau sarvamāgadhakān
Instrumentalsarvamāgadhakena sarvamāgadhakābhyām sarvamāgadhakaiḥ sarvamāgadhakebhiḥ
Dativesarvamāgadhakāya sarvamāgadhakābhyām sarvamāgadhakebhyaḥ
Ablativesarvamāgadhakāt sarvamāgadhakābhyām sarvamāgadhakebhyaḥ
Genitivesarvamāgadhakasya sarvamāgadhakayoḥ sarvamāgadhakānām
Locativesarvamāgadhake sarvamāgadhakayoḥ sarvamāgadhakeṣu

Compound sarvamāgadhaka -

Adverb -sarvamāgadhakam -sarvamāgadhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria