Declension table of sarvakarmaphalatyāga

Deva

MasculineSingularDualPlural
Nominativesarvakarmaphalatyāgaḥ sarvakarmaphalatyāgau sarvakarmaphalatyāgāḥ
Vocativesarvakarmaphalatyāga sarvakarmaphalatyāgau sarvakarmaphalatyāgāḥ
Accusativesarvakarmaphalatyāgam sarvakarmaphalatyāgau sarvakarmaphalatyāgān
Instrumentalsarvakarmaphalatyāgena sarvakarmaphalatyāgābhyām sarvakarmaphalatyāgaiḥ sarvakarmaphalatyāgebhiḥ
Dativesarvakarmaphalatyāgāya sarvakarmaphalatyāgābhyām sarvakarmaphalatyāgebhyaḥ
Ablativesarvakarmaphalatyāgāt sarvakarmaphalatyāgābhyām sarvakarmaphalatyāgebhyaḥ
Genitivesarvakarmaphalatyāgasya sarvakarmaphalatyāgayoḥ sarvakarmaphalatyāgānām
Locativesarvakarmaphalatyāge sarvakarmaphalatyāgayoḥ sarvakarmaphalatyāgeṣu

Compound sarvakarmaphalatyāga -

Adverb -sarvakarmaphalatyāgam -sarvakarmaphalatyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria