Declension table of sarvakāma

Deva

MasculineSingularDualPlural
Nominativesarvakāmaḥ sarvakāmau sarvakāmāḥ
Vocativesarvakāma sarvakāmau sarvakāmāḥ
Accusativesarvakāmam sarvakāmau sarvakāmān
Instrumentalsarvakāmeṇa sarvakāmābhyām sarvakāmaiḥ sarvakāmebhiḥ
Dativesarvakāmāya sarvakāmābhyām sarvakāmebhyaḥ
Ablativesarvakāmāt sarvakāmābhyām sarvakāmebhyaḥ
Genitivesarvakāmasya sarvakāmayoḥ sarvakāmāṇām
Locativesarvakāme sarvakāmayoḥ sarvakāmeṣu

Compound sarvakāma -

Adverb -sarvakāmam -sarvakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria