सुबन्तावली सर्वक

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वकम् सर्वके सर्वकाणि
सम्बोधनम्सर्वक सर्वके सर्वकाणि
द्वितीयासर्वकम् सर्वके सर्वकाणि
तृतीयासर्वकेण सर्वकाभ्याम् सर्वकैः
चतुर्थीसर्वकाय सर्वकाभ्याम् सर्वकेभ्यः
पञ्चमीसर्वकात् सर्वकाभ्याम् सर्वकेभ्यः
षष्ठीसर्वकस्य सर्वकयोः सर्वकाणाम्
सप्तमीसर्वके सर्वकयोः सर्वकेषु

समास सर्वक

अव्यय ॰सर्वकम् ॰सर्वकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria