सुबन्तावली ?सर्वज्ञभट्ट

Roma

पुमान्एकद्विबहु
प्रथमासर्वज्ञभट्टः सर्वज्ञभट्टौ सर्वज्ञभट्टाः
सम्बोधनम्सर्वज्ञभट्ट सर्वज्ञभट्टौ सर्वज्ञभट्टाः
द्वितीयासर्वज्ञभट्टम् सर्वज्ञभट्टौ सर्वज्ञभट्टान्
तृतीयासर्वज्ञभट्टेन सर्वज्ञभट्टाभ्याम् सर्वज्ञभट्टैः सर्वज्ञभट्टेभिः
चतुर्थीसर्वज्ञभट्टाय सर्वज्ञभट्टाभ्याम् सर्वज्ञभट्टेभ्यः
पञ्चमीसर्वज्ञभट्टात् सर्वज्ञभट्टाभ्याम् सर्वज्ञभट्टेभ्यः
षष्ठीसर्वज्ञभट्टस्य सर्वज्ञभट्टयोः सर्वज्ञभट्टानाम्
सप्तमीसर्वज्ञभट्टे सर्वज्ञभट्टयोः सर्वज्ञभट्टेषु

समास सर्वज्ञभट्ट

अव्यय ॰सर्वज्ञभट्टम् ॰सर्वज्ञभट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria