Declension table of ?sarvajñabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativesarvajñabhaṭṭaḥ sarvajñabhaṭṭau sarvajñabhaṭṭāḥ
Vocativesarvajñabhaṭṭa sarvajñabhaṭṭau sarvajñabhaṭṭāḥ
Accusativesarvajñabhaṭṭam sarvajñabhaṭṭau sarvajñabhaṭṭān
Instrumentalsarvajñabhaṭṭena sarvajñabhaṭṭābhyām sarvajñabhaṭṭaiḥ sarvajñabhaṭṭebhiḥ
Dativesarvajñabhaṭṭāya sarvajñabhaṭṭābhyām sarvajñabhaṭṭebhyaḥ
Ablativesarvajñabhaṭṭāt sarvajñabhaṭṭābhyām sarvajñabhaṭṭebhyaḥ
Genitivesarvajñabhaṭṭasya sarvajñabhaṭṭayoḥ sarvajñabhaṭṭānām
Locativesarvajñabhaṭṭe sarvajñabhaṭṭayoḥ sarvajñabhaṭṭeṣu

Compound sarvajñabhaṭṭa -

Adverb -sarvajñabhaṭṭam -sarvajñabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria