Declension table of sarvagata

Deva

NeuterSingularDualPlural
Nominativesarvagatam sarvagate sarvagatāni
Vocativesarvagata sarvagate sarvagatāni
Accusativesarvagatam sarvagate sarvagatāni
Instrumentalsarvagatena sarvagatābhyām sarvagataiḥ
Dativesarvagatāya sarvagatābhyām sarvagatebhyaḥ
Ablativesarvagatāt sarvagatābhyām sarvagatebhyaḥ
Genitivesarvagatasya sarvagatayoḥ sarvagatānām
Locativesarvagate sarvagatayoḥ sarvagateṣu

Compound sarvagata -

Adverb -sarvagatam -sarvagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria