Declension table of sarvagāmin

Deva

NeuterSingularDualPlural
Nominativesarvagāmi sarvagāmiṇī sarvagāmīṇi
Vocativesarvagāmin sarvagāmi sarvagāmiṇī sarvagāmīṇi
Accusativesarvagāmi sarvagāmiṇī sarvagāmīṇi
Instrumentalsarvagāmiṇā sarvagāmibhyām sarvagāmibhiḥ
Dativesarvagāmiṇe sarvagāmibhyām sarvagāmibhyaḥ
Ablativesarvagāmiṇaḥ sarvagāmibhyām sarvagāmibhyaḥ
Genitivesarvagāmiṇaḥ sarvagāmiṇoḥ sarvagāmiṇām
Locativesarvagāmiṇi sarvagāmiṇoḥ sarvagāmiṣu

Compound sarvagāmi -

Adverb -sarvagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria