Declension table of sarvaga

Deva

MasculineSingularDualPlural
Nominativesarvagaḥ sarvagau sarvagāḥ
Vocativesarvaga sarvagau sarvagāḥ
Accusativesarvagam sarvagau sarvagān
Instrumentalsarvageṇa sarvagābhyām sarvagaiḥ sarvagebhiḥ
Dativesarvagāya sarvagābhyām sarvagebhyaḥ
Ablativesarvagāt sarvagābhyām sarvagebhyaḥ
Genitivesarvagasya sarvagayoḥ sarvagāṇām
Locativesarvage sarvagayoḥ sarvageṣu

Compound sarvaga -

Adverb -sarvagam -sarvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria