Declension table of ?sarvadvārika

Deva

MasculineSingularDualPlural
Nominativesarvadvārikaḥ sarvadvārikau sarvadvārikāḥ
Vocativesarvadvārika sarvadvārikau sarvadvārikāḥ
Accusativesarvadvārikam sarvadvārikau sarvadvārikān
Instrumentalsarvadvārikeṇa sarvadvārikābhyām sarvadvārikaiḥ sarvadvārikebhiḥ
Dativesarvadvārikāya sarvadvārikābhyām sarvadvārikebhyaḥ
Ablativesarvadvārikāt sarvadvārikābhyām sarvadvārikebhyaḥ
Genitivesarvadvārikasya sarvadvārikayoḥ sarvadvārikāṇām
Locativesarvadvārike sarvadvārikayoḥ sarvadvārikeṣu

Compound sarvadvārika -

Adverb -sarvadvārikam -sarvadvārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria