सुबन्तावली ?सर्वद्वारिक

Roma

पुमान्एकद्विबहु
प्रथमासर्वद्वारिकः सर्वद्वारिकौ सर्वद्वारिकाः
सम्बोधनम्सर्वद्वारिक सर्वद्वारिकौ सर्वद्वारिकाः
द्वितीयासर्वद्वारिकम् सर्वद्वारिकौ सर्वद्वारिकान्
तृतीयासर्वद्वारिकेण सर्वद्वारिकाभ्याम् सर्वद्वारिकैः सर्वद्वारिकेभिः
चतुर्थीसर्वद्वारिकाय सर्वद्वारिकाभ्याम् सर्वद्वारिकेभ्यः
पञ्चमीसर्वद्वारिकात् सर्वद्वारिकाभ्याम् सर्वद्वारिकेभ्यः
षष्ठीसर्वद्वारिकस्य सर्वद्वारिकयोः सर्वद्वारिकाणाम्
सप्तमीसर्वद्वारिके सर्वद्वारिकयोः सर्वद्वारिकेषु

समास सर्वद्वारिक

अव्यय ॰सर्वद्वारिकम् ॰सर्वद्वारिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria